Beste Maarten,
Voor enkele Thaise tempels in Nederland, België en Duitsland heb ik meerdere Pali teksten vanuit het Engels in het Nederlands vertaald. Bij die teksten is ook het karaniyā metta sutta - De leerrede over liefdevolle vriendelijkheid, welwillendheid. (Sn verzen 143-152). De transcriptie van het Pali in een europese taal verschilt af en toe. Ik heb twee versies hier genoteerd.
De Pali teksten die ik heb, luiden als volgt:
karanīyam atthakusalena,
yamtam [yan tam] santam padam abhisamecca,
sakko ujū ca sūjū ca,
suvaco cassa [c'assa] mudu anatimānī,
santussako ca subharo ca,
appakicco ca sallahukavutti;
santindriyo [sant'indriyo] ca nipako ca,
appagabbho kulesu ananugiddho.
na ca khuddam samācare kiñci,
yena viññu pare upavadeyyum.
sukhino vā khemino hontu,
sabbe sattā bhavantu sukhitattā. [sukhit'attā]
ye keci pānabhūtatthi,[pāna-bhūt'atthi]
tasā vā thāvarā vā anavasesā,
dīghā vā ye mahantā vā,
majjhimā rassakā anukathūlā, [anuka-thūlā]
ditthā vā ye ca aditthā,
ye ca dūre vasanti avidūre,
bhūtā vā sambhavesī vā,
sabbe sattā bhavantu sukhitattā, [sukhit'attā]
na paro param nikubbetha,
nātimaññetha katthaci mam kiñci,
byārosanā patighasañña, [vyārosanā patigha-sañña]
nāññamaññassa dukkhamiccheyya [nāñña-m-aññassa dukkham iccheyya]
mātā yathā niyam puttam,
āyusā ekaputtam [eka-puttam] ānurakkhe,
evampi sabbabhūtesu [evam pi sabba-bhūtesu]
mānasambhāvaye aparimānam. [mānasam bhāvaye aparimānam].
mettañca sabhalokassamim, [mettañ ca sabha-lokasmim]
mānasambhāvaye aparimānam. [mānasam bhāvaye aparimānam.]
uddham adho ca tiriyañca, [tiriyañ ca]
asambādham averam asapattam.
titthañcaram [titthañ caram] nisinno vā,
sayāno vā yāvatassa vigatamiddho, [vigata-middho]
etam satim adhittheyya
brahmametam vihāram idhamāhu, [brahmam etam vihāram idha-m-āhu
ditthiñca anupagamma sīlavā, [ditthiñ ca anupagamma
dassanena sampanno, [sīlavā dassanena sampanno,
kāmesu vineyya gedham [kāmesu vineyya gedham
na hi jātu gabbhaseyyam punaretīti. [na hi jātu gabbha-seyyam punar etī ti.
Met vriendelijke groet
Nico